विष्णु सहस्त्रनाम स्तोत्र ||
ॐ नमो भगवते वासुदेवाय नमः
ॐ विश्वं विष्णु: वटकारो भूत-भव्य-भवत-प्रभु:।
भूत-कृत भूत-भृत भावो भूतात्मा भूतभावनः।। 1..
पूतात्मा परमात्मा च मुक्तानां परमं गतिः।
अव्ययः पुरूषसाक्षी क्षेत्रज्ञो अक्षर एव च।। 2..
योगो योग-विद्यान् नेता प्रधान-पुरुषेश्वरः।
नरसिंह-वपुः श्रीमान केशवः पुरूषोत्तमः।। 3..
सर्वः सर्वः शिवः स्थाणुः भूतादिः निधिः अव्ययः।
संभवो भवनो भारत प्रभवः प्रभुः ईश्वरः।। 4..
स्वयंभूः शम्भुः आदित्यः पौरक्षो महास्वनः।
अनादि-निधनो धाता विधाता धातुमृतमः।। 5..
अप्रमेयो हृषीकेशः पद्मनाभो-अमरप्रभुः।
कृमि मनुस्त्वष्टा स्थविष्ठः स्थविरो ध्रुवः।। 6 ..
अघह्यः शाश्वतः कृष्णो लोहिताक्षः प्रतर्दनः।
प्रभुत: त्रिकुब-धाम पवित्रं मंगलं परं।। 7.।
ईशानः प्राणदः प्राणो ज्येष्ठः श्रेष्ठः प्रजापतिः।
हिरण्य-गर्भो भू-गर्भो माधवो मधुसूदनः।। 8 ..
ईश्वरो विक्रमी धन्वी मेधावी विक्रमः क्रमः।
अनुत्तमो दूरदर्शः कृतज्ञः कृतिः आत्मवान्।। 9 ..
सुरेशः शरणं शर्म विश्व-रेताः प्रजा-भवः।
अहः संवत्सरो व्यालः प्रत्ययः सर्वदर्शनः।। 10..
अजः सर्वेश्वरः सिद्धः सिद्धिः सर्वादिः अच्युतः।
वृषाकपि: अमेयात्मा सर्व-योग-विनिःश्रित:।। 11 ..
वसु:वसुमनाः सत्यः समात्मा संमितः समः।
अमोघः पुण्डरीकाक्षो वृषभकर्मा विष्णुकृतिः।। 12 ..
रुद्रो बहु-शिरा बभ्रु: विश्वयोनि: शुचि-श्रवा:।
अमृतः शाश्वतः स्थाणुः वरारोहो महात्पाः।। 13।।
सर्वगृह सर्वविद्-भानु:विश्वक-सेनो जनार्दन:।
वेदो वेदविद-अव्यांगो वेदांगो वेदवित् कविः।। 14।।
लोकाध्यक्षः सुराध्यक्षो धर्माध्यक्षः कृत-कृतः।
चतुरात्मा चतुर्व्यूह:-चतुर्दंशत्र:-चतुर्भुज:।। 15 ..
भ्राजिष्णु भोजनं भोक्ता सहिष्णु: जगदादिजः।
अनघो विजयो जेता विश्वयोनिः पुनर्वसुः।। 16.
श्रेयातो वामनः प्रांशुः अमोघः शुचिः ऊर्जितः।
अतीन्द्रः संग्रहः सर्गो धृतात्मा नियमो यमः।। 17.
वेद्यो वैद्यः सदायोगी विरहा माधवो मधुः।
अति-इंद्रियो महामायो महोत्साहो महाबलः।। 18.
महाबुद्धि: महा-वीर्यो महा-शक्ति: महा-द्युति:।
अ निर्देश-वपुः श्रीमान अमेयात्मा महाद्रि-ध्रक।। 19.
महेश्वसो महीभर्ता मित्रः सततं गतिः।
अनिरुद्धः सुरानन्दो गोविंदो गोविदं-पतिः।। 20.
मरीचि:दमनो हंस: सुपर्नो भुजगोत्तम:।
हिरण्यनाभः सुतपाः पद्मनाभः प्रजापतिः।। 21 ..
अमृत्युः सर्वदृक् सिंहः सनधाता सन्तिमान स्थिरः।
अजो दुर्मर्षणः शास्ता विश्रुतात्मा सुररिहा।। 22.
गुरुःगुरुतमो धामः सत्यः सत्य-पराक्रमः।
निमिषो-अ-निमिषः सर्गवी वाचस्पतिः उदार-धीः।। 23।।
प्रमुख: ग्रामाणिः श्रीमान् न्यायो नेता समैरणः।
सहस्र-मूर्धा विश्वात्मा सहस्राक्षः सहस्रपात।। 24 ..
आवर्तनो निवृत्तात्मा संवृतः सं-प्रमर्दनः।
अहः संवर्तको वह्निः अनिलो धरणीधरः।। 25 ..
सुप्रसादः आकर्षकात्मा विश्वध्रुक्-विश्वभुक्-विभुः।
सत्कर्ता सकृतः साधुः जह्नुः-नारायणो नरः।। 26 ..
अगेतेयो-अप्रमेयात्मा विशिष्टः शिष्ट-कृत-शुचिः।
सिद्धार्थः सिद्धसंकल्पः सिद्धिदाः सिद्धिसाधनः। 27.
वृषाहि वृषभो विष्णु: वृषभपर्वा वृषभोदर:।
वर्धनो वर्धमानश्च विविक्तः श्रुति-सागरः।। 28.
सुभुजो दुर्धरो वाग्मी महेंद्रो वसुदो वसुः।
नैक-रूपो बृहद्-रूपः शिपिविष्टः प्रकाशनः।। 29.
ओजः तेजो-द्युतिधरः प्रकाश-आत्मा प्रतापनः।
ऋद्धः स्पष्टाक्षरो मंत्रःचन्द्रांशुः भास्कर-द्युतिः।। 30.
अमृतांशुद्भवो भानुः शशबिन्दुः सुरेश्वरः।
औषधं जगतः सेतुः सत्य-धर्म-पराक्रमः।। 31..
भूत-भव्य-भवत्-नाथः पवनः पूरो-अनलः।
कामः कामकृत-कांतः कामः कामप्रदः प्रभुः।। 32 ..
युगादि-कृत युगावर्तो नकामयो महशनः।
अदृश्यो वैयक्तिरूपश्च सहस्रजित्-अनन्तजित्।। 33..
इष्टो विशिष्टः शिष्टेषः शिखण्डी नहुषो वृषः।
क्रोधहा क्रोधकृत कर्ता विश्वबाहु: महीधर:। 34 ..
अच्युतः पृथितः प्राणः प्राणदो वासानुजः।
अपाम निधिरधिष्ठानम् अप्रमत्तः प्रतिष्ठितः।। 35.
स्कन्दः स्कन्द-धरो धुर्यो वरदो वायुवाहनः।
वासुदेवो बृहद् भानुः आदिदेवः पुरंदरः।। 36 ..
अशोक: तारण: तारा: शूर: शौरि: जनेश्वर:।
अनुकूलः शतावर्तः पद्मि पद्मनिभेक्षणः।। 37 ..
पद्मनाभो-अरविंदाक्षः पद्मस्तंभः शरीरभृतः।
महर्धि-ऋद्धो वृद्धात्मा महाक्षो गरुड़ध्वजः।। 38।।
अतुलः शरभो भीमः समयज्ञो हविर्हरिः।
सर्वलक्षण लक्षणयो लक्ष्मीवान् समितिंजयः।। 39 ..
विकरो रोहितो मार्गो विकासः दामोदरः सहः।
महीधरो महाभागो वेग्वान-अमितशनः।। 40.
वंशः क्षोभनो देवः श्रीगर्भः भगवानः।
करणं कारणं कर्ता विकर गहनो गुहः।। 41.
व्यवसायो व्यवस्थानाः संस्थाः स्थानदो-ध्रुवः।
पर्ररद्वि परमस्पष्टः तुष्टः पूतः शुभेक्षणः।। 42 ..
रामो विरामो विरजो मार्गो नेयो नयो-अनयः।
वीरः शक्तिमतां श्रेष्ठः धर्मो धर्मविदुत्तमः।। 43 ..
वैकुंठः पुरुषः प्राणः प्राणः प्रणवः पृथुः।
हिरण्यगर्भः शत्रुघ्नो व्याप्तो वायुर्दोक्षजः।। 44.
ऋतुः सुदर्शनः कालः परमेष्ठी परिग्रहः।
उग्रः संवत्सरो दक्षो विश्रामो विश्व-दक्षिणः।। 45 ..
विस्तारः स्थावरः स्थानुः प्रमाणं बीजमव्यम्।
अर्थो अनर्थो महाकोशो महाभोगो महाधनः।। 46 ..
अनिर्विणः स्थविष्ठो-अभूर्धर्म-यूपो महा-मखः।
नक्षत्रनेमि: नक्षत्रे खमः कमः समिहनः।। 47 ..
यज्ञ इज्यो महेज्यश्च क्रतुः सत्रं सतां गतिः।
सर्वज्ञ विमुक्तात्मा सर्वज्ञो ज्ञानमुत्तमं।। 48.
सुव्रतः सुमुखः सूक्ष्मः सुघोषः सुखदः सुहृतः।
मनोहरो जित-क्रोधो वीरबाहुर्विदरणः।। 49 ..
स्वप्नः स्ववशो भाई नैक्तात्मा नैकर्मकृत्।
वत्सरो वत्सलो वत्सि रत्नगर्भो धनेश्वरः।। 50।।
विष्णु सहस्त्रनाम स्तोत्र
धर्मगुब धर्मकृद् धर्मि सदसत्ाक्षरं-अक्षरं।
अविज्ञाता सहस्त्रांशु: विधाता कृतलक्षण:।। 51 ..
गभस्तिनेमिः सत्त्वस्थः सिंहो भूतमहेश्वरः।
आदिदेवो महादेवो देवेशो देवभ्रद गुरुः।। 52 ..
उत्तरो गोपीत्रगोप्ता ज्ञानगम्यः पुरातनः।
शरीर भूतभृद्भोक्ता कपिन्द्रो भूरिदक्षिणः।। 53 ..
सोमपो-अमृतपः सोमः पुरुजित् पुरूषत्तमः।
विनयो जयः सत्यसंधो दाशार्ः सात्वतां पतिः।। 54 ..
जीवो विनयिता-साक्षी मुकुंदो-अमितविक्रमः।
अम्भोनिधिरनन्तात्मा महोद्दिशयो-अंतकः।। 55 ..
अजो महर्ः स्वभावयो जितामित्रः रामोणः।
आनंदो नंदनो नंदः सत्यधर्मा त्रिविक्रमः।। 56.
महर्षिः कपिलाचार्यः कृतज्ञो मेदिनीपतिः।
त्रिपादस्त्रिदशाध्यक्षो महाश्रृंगः कृतान्तकृत:। 57 ..
महावराहो गोविंदः सुषेणः कनकांगदि।
गुह्यो गम्भीरो गहनो गुप्तश्चक्र-गदाधरः।। 58 ।।
वेधाः स्वांगोऽजितः कृष्णो दृष्टः संकर्षणो-अच्युतः।
वरुणो वरुणो वृक्षः पौरक्षो महामनाः।। 59 ..
भगवान भगानन्दी वनमालि हलायुधः।
आदित्यो स्तुतिः सहिष्णुः-गतिसत्तमः।। 60।।
सुधन्वा खण्डपरशुर्दारुणो द्रविणप्रदः।
दिवि:स्पृक सर्वाद्रिक व्याससो वाचस्पति:अयोनिजः।। 61.
त्रिसमा समागमः साम निर्वाणं भेषजं भिषक।
संतकृत्-छमः शान्तो निष्ठां शान्तिः परायणम्।। 62.
शुभांगः शांतिदः सृष्टा कुमुदः कुवलेशयः।
गोहितो गोपतिर्गोप्ता वृषभाक्षो वृषभप्रियः।। 63 ..
अनिविद्या निवृत्तात्मा संक्षिप्तता क्षेमकृत्-शिवः।
श्रीवत्सवक्षाः श्रीवासः श्रीपतिः श्रीमतां वरः।। 64.
श्रीदः श्रीशः श्रीनिधिः श्रीविभावनः।
श्रीधरः श्रीकरः श्रेयः श्रीमान्-लोकत्रयाश्रयः।। 65 ..
स्वक्षः स्वंगः शान्तानन्दो नन्दिरज्योतिर्गनेश्वरः।
विजितात्मा विधेयात्मा सत्कीर्तिश्चिन्नसंशयः।। 66.
उदीर्नः सर्वात्:चक्षुर्निशः शाश्वतस्थिरः।
भूषयो भूषणो भूतिर्विशोकः शोकनाशनः।। 67.
अर्चिस्मानर्चितः कुम्भो पूर्णात्मा विशोधनः।
अनिरुद्धोऽप्रतिरथः प्रद्युम्नोऽमितविक्रमः।। 68.
कालनेमिनिहा वीरः शौरिः सुरजनेश्वरः।
त्रिलोकात्मा त्रिलोकेशः केशवः केशिहा हरिः।। 69.
कामदेवः कामपालः कामी कंतः कृतागमः।
अ निर्देशैवपूर्वविष्णुः वीरोअनन्तो धनन्जयः।। 70.
ब्रह्मण्यो ब्रह्मकृत् ब्रह्मा ब्रह्म ब्रह्मविवर्धनः।
ब्रह्मविद् ब्राह्मणो ब्रह्मी ब्रह्मज्ञो ब्राह्मणप्रियः।। 71.
महाक्रमो महाकर्मा महतेजा महोर्गः।
महाक्रतुर्महायज्वा महायज्ञो महाहविः।। 72 ..
स्तव्यः स्तवप्रियः स्तोत्रं स्तुतिः स्तोता रणप्रियः।
पूर्णः पूरयिता पुण्यः पुण्यकीर्तिर्नमयः।। 73.
मनोवस्तिरथकरो वसुरेता वसुप्रदः।
वसुप्रदो वासुदेवो वसुरवसुमना हविः।। 74.
सद्गतिः सकृतिः सत्य सद्भूतिः सत्परायणः।
शूरसेनो यदुश्रेष्ठः सन्निवासः सुयामुनः।। 75 ..
भूतवसो वासुदेवः सर्वासुनिलयो-अनलः।
दर्पहा दर्पदो दप्तो दुर्धरो-अथापराजितः।। 76 ..
विश्वमूर्तिमहार्मूर्ति:दीप्तमूर्ति: अमूर्तिमान्।
अनेकमूर्तिर्व्यक्तः शतमूर्तिः शतानान्ः।। 77.
एको नैकः स्वः कः किं यत-तत्-पद्मनुत्तमम्।
लोकबन्धुः लोकनाथो माधवो भक्तवत्सलः।। 78 ..
सुवर्णोवर्णो हेमांगो वरांग: चंदनांगदी।
वीरहा विषमः शून्यो घृतशिराऽचलश्चलः।। 79.
अमानि मानदो मनयो लोकस्वामी त्रिलोकध्रक।
सुमेधा मेधजो धन्यः सत्यमेधा धराधरः।। 80.
तेजोवृषो द्युतिधरः सर्वशास्त्रभृतं वरः।
प्रग्रहो निग्रहो विग्रो नैकश्रृंगो गदग्रजः।। 81.
चतुर्मूर्ति: चतुरबाहु:श्चतुर्तुःचतुर्गति:।
चतुर्ात्मा चतुर्भाव:चतुर्वेदवेदेकपात।। 82.
समावर्तो-अनिवृत्तात्मा दुर्जयो दूर्तिक्रमः।
दुर्लभो दुर्गमो दुर्गो दुरवासो दुररिहा।। 83.
शुभांगो लोकसारंगः सुतंतुस्तुवर्धनः।
इन्द्रकर्मा महाकर्मा कृतकर्मा कृतागमः।। 84.
पुत्रवत् सुन्दरः सुन्दो रत्ननाभः सुलोचनः।
अर्को वाजसनः श्रृंगी जययः सर्वविज-जयि।। 85.
सुवर्णबिन्दुरक्षोभ्यः सर्ववागीश्वरेश्वरः।
महाहृदो महागर्तो महाभूतो महानिधः।। 86.
कुमुदः कुन्द्रः कुन्दः पर्ञ्ज्यः पूरो-अनिलः।
अमृतांशो-अमृतवपुः सर्वज्ञः सर्वतोमुखः।। 87.
सुगमः सुव्रतः सिद्धः शत्रुजिच्छत्रुतापनः।
न्यग्रोधो औदुम्बरो-अश्वत्थ:चाणूररान्ध्रनिशुदन:।। 88.
सहस्रारचिः सप्तजीवः सप्तैधाः सप्तवाहनः।
अमातृनघो-अचिंत्यो भयकृत-भयनाशनः।। 89 ।।
अत्यः बृहत् कृषः शूलो गुण्भृन्निर्गुणो महान्।
अधृतः स्वधृतः स्वस्यः प्रागणसो वंशवर्धनः।। 90।।
भारभृत्-कथितो योगी योगीः सर्वकामदः।
आश्रमः श्रमणः कमः सुपर्णो वायुवाहनः।। 91।।
धनुर्धरो धनुर्वेदो दंडो दमयिता दमः।
अपराजितः सर्वसहो नियति नियमसो यमः।। 92.
सत्त्ववान् सात्त्विकः सत्यः सत्यधर्मपरायणः।
अभिप्रायः प्रियार्धो-अर्हः प्रियकृत-प्रीतिवर्धनः।। 93।।
विहायसग्गीरज्योतिः सुरुचिर्हुत्भाग विभुः।
रविर्विरोचनः सूर्यः सविता रविलोचनः।। 94।।
अनन्तो हुतभुग्भोक्ता सुखदो नाकजोऽग्रजः।
अनिर्विणः सदामर्षि लोकाधिष्ठानमद्भुतः।। 95.
सनात्-सनातनतमः कपिलः कपिर्वयः।
स्वस्तिदः स्वस्तिकृत स्वस्ति स्वस्तिभुक् स्वस्तिदक्षिणः।। 96 ..
अरौद्रः कुंडली चक्री विक्रम्युर्जितशासनः।
शब्दतिगः शब्दसहः शिशिरः शर्वरिकः।। 97।।
अक्रूरः पेशलो दक्षो दक्षिणः क्षमिनां वरः।
विद्वत्तमो वीतभयः पुण्यश्रवण कीर्तनः।। 98।।
उत्तराणो दुष्कृतिहा पुण्यो दुःस्वप्नाशनः।
विरहा रक्षणः संतो जीवनः पर्यवस्थितः।। 99.
अनन्तरूपो-अनन्तश्रीः जितमन्युः भयापः।
चतुरश्रो गम्भीरात्मा विदिशो व्यादिशो दिशः।। 100 ..
अनादिर्भूर्भुवो लक्ष्मी: सुवीरो रुचिरंगद:।
जननो जनजन्मादि: भीमो भीमपराक्रम:।। 101 ।।
आधारशिलायो-धाता पुष्पहासः प्रजागरः।
ऊर्ध्वगाः शतपथचारः प्राणदः प्रणवः पणः।। 102 ..
प्रमाणं प्राणिलयः प्राणभृत प्राणजीवनः।
तत्त्वं तत्त्वविदेकात्मा जन्ममृत्यु जरातिगः।। 103 ।।
भूर्भवः स्वस्तुरुस्तारः सविता प्रपितामहः।
यज्ञो यज्ञपतिर्यज्वा यज्ञांगो यज्ञवाहनः।। 104 ।।
यज्ञभृत्-यज्ञकृत्-यज्ञि यज्ञभुक्-यज्ञसाधनः।
यज्ञान्तकृत-यज्ञगुह्यमन्नमन्नाद एव च।। 105 ।।
आत्मयोनिः स्वयंजातो वैखानः सामगायनः।
देवकीनन्दः सृष्टा क्षितीशः पापनाशनः।। 106 ..
शंखभृन्नन्दकी चक्री शारंगधन्वा गदाधरः।
रथांगपाणिरक्षोभ्यः सर्वप्रहरणायुधः।। 107 ।।
सर्वप्रहरणायुध ॐ नमः इति।
वनमाली गादी शारंगी शंखी चक्री च नंदकी।
श्रीमन् नारायणो विष्णु: वासुदेवोअभिरक्षतु।
विष्णु सहस्रनामम लिरिक्स इन राघव पूजा – ॐ विश्वं विष्णु: वष्टकारो
|| विष्णु सहस्रनाम गीत ||
ॐ नमो भगवते वासुदेवाय नम
ॐ विश्वम् विष्णु: वषट्करो भूत-भव्य-भवत्-प्रभुः।
भूत-कृत भूत-भृत भावो भूतात्मा भूत-भवनः।। 1..
पूतात्मा परमात्मा च मुक्तानां परमं गतिः।
अव्यय पुरुष साक्षी क्षेत्रज्ञो अक्षर एव च।। 2..
योगो योगविदं नेता प्रधानपुरुषेश्वरः।
नृसिंह-वपुः श्रीमान् केशवः पुरूषोत्तमः।। 3..
सर्वः शर्वाः शिवः स्थानुः भूतादि निधिः अव्ययः।
संभवो भवनो भारत प्रभावः प्रभुः ईश्वरः।। 4..
स्वयंभू शम्बो आदित्यः पुष्करक्षो महास्वनः।
अनादि-निधानो धाता विधाता धातुरुत्तमः।। 5..
अप्रमयो हृषीकेशः पद्मनाभो-अमरप्रभुः।
विश्वकर्मा मनुस्तवष्ठा स्थविष्टः स्थविरो ध्रुवः।। 6 ..
अग्रह्यः शाश्वतः कृष्णो लोहितक्षः प्रतर्दनः।
प्रभुतः त्रिकाकुब-धाम पवित्रं मंगलं परम्।। 7.।
ईशानः प्राणदः प्राणः ज्येष्ठः श्रेष्ठः प्रजापतिः।
हिरण्यगर्भो भूगर्भो माधवो मधुसूदनः।। 8 ..
ईश्वरो विक्रमे धन्वे मेधावी विक्रमः क्रमः।
अनुत्तमो दुराधारः कृतज्नः कृतः आत्मवान्।। 9 ..
सुरेशः शरणं शर्म विश्व-रेता प्रजा-भवः।
अहः संवत्सरो व्यालः प्रत्ययः सर्वदर्शनः।। 10..
अजः सर्वेश्वरः सिद्धः सिद्धिः सर्वादिः अच्युतः।
वृषाकपिः अमेयात्मा सर्व-योग-विनःश्रुतः।। 11 ..
वसुः वसुमनाः सत्यः समात्मा संमितः समः।
अमोघः पुण्डरीकाक्षो वृषकर्मा वृषकृतिः।। 12 ..
रुद्रो बहु-शिरा बभ्रुः विश्वयोनिः शुचि-श्रवाः।
अमृतः शाश्वतः स्थानुः वरारोहो महतापः।। 13।।
सर्वागः सर्वविद-भानुः विश्वक-सेनो जनार्दनः।
वेदो वेदविद्-अव्यंगः वेदांग वेदवित् कविः।। 14।।
लोकाध्यक्षः सुराध्यक्षो धर्माध्यक्षः कृत-कृतः।
चतुरात्मा चतुर्व्यूः-चतुर्दमष्ट्रः चतुर्भुजः।। 15 ..
भ्राजिष्णु भोजनं भोक्ता सहिष्णुः जगदादिजः।
अनाघो विजयो जेता विश्वयोनिः पुनर्वसुः।। 16.
उपेन्द्रो वामनः प्राणशुः अमोघः शुचिः ऊर्जितः।
अतिन्द्रः समग्रः सर्गो धृतात्मा नियमो यमः।। 17.
वेद्यो वैद्यः सदायोगी विरहा माधवो मधुः।
अति इन्द्रियो महामायो महोत्साहो महाबलः।। 18.
महाबुद्धिः महावीर्यो महाशक्तिः महाद्युतिः।
अनिरदेश्य-वपुः श्रीमान अमेयात्मा महाद्रि-धृक:। 19.
महेश्वासो मही-भारता श्रीनिवासः सततं गतिः।
अनिरुद्धः सुरानन्दः गोविंदः गोविंदम्-पतिः।। 20.
मरीचिदमनो हंसः सुपर्णो भुजगोत्तमः।
हिरण्यनाभः सुतपः पद्मनाभः प्रजापतिः।। 21 ..
अमृत्युः सर्व-दृक-सिंघः सं-धाता संधिमान् स्थिरः।
अजो दुर्मर्षणः शास्ता विश्रुतात्मा सुररिः।। 22.
गुरुः-गुरुतमो धामः सत्यः सत्य-पराक्रमः।
निमिषो-अनिमिषः सर्गवी वाचस्पतिः उदार-धीः।। 23।।
अग्रनिः ग्रामाणिः श्रीमान न्यायो नेता समिरनाः।
सहस्र-मूर्धा विश्वात्मा सहस्रक्षः सहस्र-पात।। 24 ..
आवर्तनो निवृत्तात्मा संवृतः सम-प्रमर्दनः।
अहः संवर्तको वह्निः अनिलो धरणीधरः।। 25 ..
सुप्रसादः प्रसन्नात्मा विश्वदृक्-विश्वभुक्-विभुः।
सत्कर्ता सकृतः साधु जाह्नु-नारायणो नरः।। 26 ..
असंख्येयो-अप्रमेयात्मा विशिष्टः शिष्ट-कृत-शुचिः।
सिद्धार्थः सिद्धसंकल्पः सिद्धिः सिद्धि-साधनः। 27.
वृषाहि वृषभो विष्णुः वृषपर्वा वृषोदराः।
वर्धनो वर्धमानश्च विविक्तः श्रुति-सागरः।। 28.
सुभुजो दुर्धरो वाग्मी महेन्द्रो वसुदो वसुः।
नाइक-रूपो ब्रुहद-रूपः शिपिविष्टः प्रकाशनः।। 29.
ओजः तेजोद्-युतिधरः प्रकाश-आत्मा प्रतापनः।
रिद्धः स्पष्ठाक्षरो मन्त्रः चन्द्रमशुः भास्कर-द्युतिः।। 30.
अमृतमशुद्भावो भानुः शशाबिन्दुः सुरेश्वरः।
औषधं जगतः सेतुः सत्य-धर्म-पराक्रमः।। 31..
भूत-भव्य-भवत्-नाथः पवनः पावनो-अनलः।
कामाहा कामाकृत-कान्तः कामः कामप्रदः प्रभुः।। 32 ..
युगादि-कृत युगावर्तो नायकमायो महाशानः।
अदृशयो व्यक्तरूपश्च सहस्रजित-अनन्तजित:। 33..
इष्टो विशिष्टः शिष्टेषः शिखंडी नहुषो वृषः।
क्रोधहा क्रोधकृत कर्ता विश्वबाहु: महीधर:। 34 ..
अच्युतः प्रतीतः प्राणः प्राणदो वासवानुजः।
अपं निधिराधिष्ठानं अप्रमत्तः प्रतिष्ठितः।। 35.
स्कन्धः स्कन्द-धारो धुर्यो वरदो वायुवाहनः।
वासुदेव भ्रद-भानुः आदिदेवः पुरंदरः।। 36 ..
अशोकः तारणः तारः शूराः शौरिः जनेश्वरः।
अनुकूलः शतवर्तः पद्मी पद्मनिभिक्षणः।। 37 ..
पद्मनाभो-अरविन्दक्षः पद्मगर्भः शरीरभृतः।
महर्धि-ऋद्धो वृद्धात्मा महाअक्षो गरुड़-ध्वजः।। 38।।
अतुलः शरभो भीमः समयज्ञो हविर्हरिः।
सर्वलक्षण लक्षण्यो लक्ष्मिवं समितिंजयः।। 39 ..
विचरो रोहितः मार्गो हेतुः दामोदरः सहः।
महीधारो महाभागो वेगवान-अमिताशनाः।। 40.
उद्भव क्षोभन देव, श्रीगर्भ परमेश्वर।
करणं करण कर्ता, विकर्ता गहनो गुह।। 41.
व्यवस्थायो व्यवस्थां, संस्थानं स्थानदो-ध्रुव।
पररारवि परमस्पष्ट, तुष्ट पुष्ट शुभेक्षण।। 42 ..
राम विराम विराजो, मार्गो नेयो नयो-अनै।
वीर शक्तिमतम श्रेष्ठ, धर्म धर्मविदत्तम।। 43 ..
वैकुण्ठ पुरुष प्राण, प्राणदः प्रणव पृथु।
हिरण्यगर्भ शत्रुघ्नो, व्याप्तो वायुरधोक्षज।। 44 ..
ऋतु सुदर्शन काल, परमेष्ठि परिग्रह।
उग्रः संवत्सरो दक्षो, विश्राममो विश्वदक्षिण।। 45 ..
विस्तार स्थावर स्थाणु, प्रमाणं बीजव्यय।
अर्थ अनर्थ महाकोश, महाभोगो महाधन।। 46 ..
अनिर्विन्न स्थविष्ठो-अभूर्धर्म-युपो महामखः।
नक्षत्रनेमिह नक्षत्रं, क्षमाः क्षमाः समिहं।। 47 ..
यज्न इज्यो महेद्यश्च, क्रतु सत्रं सततं गति।
सर्वदर्शी विमुक्तात्मा, सर्वज्ञो ज्ञानुत्तम।। 48.
सुव्रतः सुमुख सूक्ष्मम्, सुघोष सुखद सुहृतः।
मनोहरो जित-क्रोधो, वीरबाहुर्विद्रन्।। 49 ..
स्वपनः स्ववशो व्यापि, नायकात्मा नायककर्मकृत्।
वत्सरो वत्सलो वत्सि, रत्नागरभो धनेश्वर:। 50।।
विष्णु सहस्त्रनाम स्तोत्र
धर्मगुब धर्मक्रीड धर्मि, सदासत्क्षरम्-अक्षरम्।
अविज्ञाता सहस्त्रमशुः, विधाता कृतलक्षण:। 51 ..
गबस्तिनमिह सत्त्वस्थः, सिंहो भूतमहेश्वर।
आदिदेवो महादेवो, देवेशो देवभ्रुद गुरु।। 52 ..
उत्तरो गोपतिर्गोप्ता, ज्ञानगम्यः पुरातन।
शरीरेर भूतभृद्भोक्ता, कपिन्द्रो भूरिदक्षिण:। 53 ..
सोमपो-अमृतपः सोमः, पुरुजित् पुरुषत्तम।
विनयो जयः सत्यसन्धो, दशार्हः सात्वतम् पतिः।। 54 ..
जीवो विनयितासाक्षी, मुकुंदोअमितविक्रम।
अंभोनिधिराननन्तात्मा, महोदधिषायोहंतक।। 55 ..
अजो महर्हः स्वाभाविको, जितामित्रः प्रमोदनः।
आनन्दो नन्दनः नन्दः, सत्यधर्म त्रिविक्रम।। 56.
महर्षि कपिलाचार्यः, कृतज्ञो मेदिनीपतिः।
त्रिपादस्थ्रिदशाद्यक्षो, महाश्रृंगः कृतान्तकृत:। 57.
महावराहो गोविंदः, सुषेणः कनकांगदि।
गुह्यो गम्भीरो गहनो, गुप्तचक्र-गदाधरः।। 58 ।।
वेदाः स्वांगोजितः कृष्णो, दृढः संकर्षणोच्युतः।
वरुणो वरुणो वृक्षः, पुष्करक्षो महामनाः।। 59 ..
भगवान भगानन्दी, वनमालि हलायुधः।
आदित्यो ज्योतिरादित्यः, सहिष्णु-गतिसत्तमः।। 60।।
सुधन्वा खण्डपरशुर्दारुणो द्रविणप्रदः।
दिविस्प्रक सर्वद्र्क व्यासो वाचस्पतिहयोनिजः।। 61.
त्रिसामा समाग: समा, निर्वाणं भेषजम भिषक।
संन्यसाकृत-शमः शान्तो, निष्ठा शान्तः परायणम्।। 62.
शुभांगः शांतिदः स्रष्टा, कुमुदः कुवलेशयः।
गोहितो गोपतिर्गोप्ता, वृषभाक्षो वर्षाप्रियः।। 63 ..
अनिवर्ति निवृत्तात्मा, संकसेप्टा क्षेमकृत-शिवः।
श्रीवत्सवक्षाः श्रीवासः, श्रीपतिः श्रीमतं वरः।। 64.
श्रीदः श्रीशः श्रीनिवासः, श्रीनिधीश श्रीविभावनः।
श्रीधरः श्रीकरः श्रेयः, श्रीमान्-लोकत्रयश्रयः।। 65 ..
स्वक्षः स्वंगः शतानन्दो, नन्दिरज्योतिर्गनेश्वरः।
विजितात्मा विधेयात्मा, सत्किर्तिश्चिन्नसंशयः।। 66.
उदहीर्नः सर्वतः-चक्षुरनीषाः शाश्वतस्थिरः।
भूषायो भूषणो भूतिर्विशोकः शोकानाशनः।। 67.
अर्चिस्मानर्चितः कुम्भो, विशुद्धात्मा विशोधनः।
अनिरुद्धो-अप्रतिरथः, प्रद्युम्नोअमितविक्रमः।। 68.
कालनेमिनिहा वीरः, शौरिः शुराजनेश्वरः।
त्रिलोकात्मा त्रिलोकेशः, केशवः केशिहा हरिः।। 69.
कामदेवः कामपालः, कामी कान्तः कृतागमः।
अनिर्देयवपूर्वविष्णुः, वीरोअनन्तो धन्मजयः।। 70.
ब्राह्मण्यो ब्रह्मकृत ब्रह्मा, ब्रह्म ब्रह्मविवर्धनः।
ब्रह्मविद् ब्राह्मणो ब्राह्मी, ब्रह्मज्ञानो ब्राह्मणप्रियः।। 71.
महाक्रमो महाकर्म, महतेजा महोरागः।
महाक्रतुर्महायज्वा, महायज्ञो महाहाविः।। 72 ..
स्तव्यः स्तवप्रियः, स्तोत्रम स्तुतिः स्तोता रणप्रियः।
पूर्णः पूर्णयिता पुण्यः, पुण्यकीर्तिरानमयः।। 73.
मनोजवस्तातीर्थकारो, वसुरेता वसुप्रदः।
वसुप्रदो वासुदेवः, वसुरवसुमना हविः।। 74.
सद्गतिः सकृतिः सत्ता, सद्भूतिः सत्परायणः।
शूरसेनो यदुश्रेष्ठः, सन्निवासः सुयमुनाः।। 75 ..
भूतावसो वासुदेवः, सर्वसुनिलययो-अनलः।
दर्पहा दर्पदो दृष्टो, दुर्धारो-अथापराजितः।। 76 ..
विश्वमूर्तिमहार्मूर्तिः दीप्तमूर्तिः अमूर्तिमान्।
अनेकमूर्तिव्याक्तः, शतमूर्तिः शतानाना।। 77.
एको नैकः सवः कहः किम्, यत्-तत्-पद्मनुत्तमम्।
लोकबन्धुः लोकानाथो, माधवो भक्तवत्सलः।। 78.
सुवर्णोवर्णो हेमांगो, वरांगः चंदनांगदि।
वीरहा विषमः शून्यो, घृतशिरेचलाः शलः।। 79.
अमानि मानदो मान्यो, लोकस्वामी त्रिलोकाध्रक।
सुमेधा मेधाजो धन्यः, सत्यमेधा धाराधरः।। 80.
तेजोवृषो द्युतिधरः सर्वशास्त्रभृतं वरः।
प्राग्रहो निग्रहो व्याग्रो नायकश्रृंगो गदाग्रजः।। 81.
चतुर्मूर्ति: चतुरबाहु:श्चतुर्व्यूह:चतुर्गति:।
चतुरात्मा चतुर्भाव:चतुर्वेदविदेवेकपथ।। 82.
समावर्तो-अनिवृत्तात्मा दुर्जयो दुरतिक्रमः।
दुर्लभो दुर्गमो दुरो दुरोवासो दुरारिहा।। 83.
शुभांगो लोकसारंगः सुतम्-तुष्टम्-तुवर्धनः।
इन्द्रकर्म महाकर्म कृतकर्म कृतागमः।। 84.
उद्भवः सुन्दरः सुन्दरो रत्नानाभः सुलोचनः।
अर्को वाजासनः श्रृंगी जयन्तः सर्वविज-जयी।। 85.
सुवर्णबिंदुरक्षोभ्यः सर्ववागीश्वरेश्वरः।
महाअह्रदो महागारतो महाभूतो महानिधा:। 86.
कुमुदः कुन्दरः कुन्दः पर्जन्यः पावनो-अनिलः।
अमृतमशो-अमृतवापुः सर्वज्ञः सर्वतोमुखः।। 87.
सुलभः सुव्रतः सिद्धः शत्रुजिच्चत्रुतपनः।
न्यग्रोधो औदुम्बरो-अश्वत्थ:चाणूरमद्रनिशुदाना:।। 88.
सहस्रारचिः सप्तजीवः सप्तैधाः सप्तवाहनः।
अमूर्तिर् अनाघो-अचिन्त्यो भयकृत-भयनाशनः।। 89 ।।
अनु: बृहत् कृषः स्थूलो गुणभृन्निर्गुणो महान्।
अधृतः स्वधृतः स्वस्यः प्राग्वंशो वंशवर्धनः।। 90।।
भारभृत-कथितो योगी योगीषाः सर्वकामदः।
आश्रमः श्रमणः क्षमाः सुपर्णो वायुवाहनः।। 91।।
धनुर्धारो धनुर्वेदो दमदो दमयिता दमः।
अपराजितः सर्वसहो नियंता नियमो यमः।। 92.
सत्ववान् सात्त्विकः सत्यः सत्यधर्मपरायणः।
अभिप्राय: प्रियार्हो-अर्ह: प्रियकृत-प्रीतिवर्धन:।। 93।।
विहायसगातिर्ज्योतिः सुरुचिरहुतभुग् विभुः।
रविर्विरोचनः सूर्यः सविता रविलोचनः।। 94।।
अनन्तो हुताभुग्भोक्ता सुखदो नैकाजोऽअग्रजः।
अनिर्विन्नो सदामर्षि लोकाधिष्ठानमद्भूतः।। 95.
सनात्-सनातनतमः कपिलः कपिरावयः।
स्वस्तिदः स्वस्तिकृत स्वस्ति स्वस्तिभुक् स्वस्तिददक्षिणः।। 96 ..
अरौद्रः कुण्डली चक्रि विक्रम्योर्जिताशासनः।
शब्दातिगः शब्दसहः शिशिरः शर्वरिकः।। 97।।
अक्रूरः पेशलो दक्षो दक्षिणः क्षमिनं वरः।
विद्वत्तमो वीताभ्यः पुण्यश्रवणकीर्तनः।। 98।।
उत्तरानाः दुष्कृतीः पुण्यो दुःस्वप्नाशनः।
वीरह रक्षणः सन्तो जीवनः पर्यवस्थितः।। 99.
अनंतरूपो-अनंतश्रीः जीतमन्युः भयापः।
चतुराश्रो गंभीरात्मा विदिशो व्यादिशो दिशः।। 100 ..
अनादिर्भूर्भुवो लक्ष्मीः सुवेरो रुचिरांगदः।
जननो जनजन्मदि भीमो भीमपराक्रमः।। 101 ।।
आधार्निलयो-धाता पुष्पहासः प्रजागरः।
ऊर्ध्वगः शतपथाचारः प्राणदाः प्रणवः पनः।। 102 ..
प्रमाणं प्राणानिलयः प्राणभृत प्राणजीवनः।
तत्त्वं तत्त्वविदेकात्मा जन्ममृत्यु जरातिगः।। 103 ।।
भूर्भवः स्वस्थारुस्तार्ः सविता प्रपितामहः।
यज्ञो यज्ञपतिरज्वा यज्ञांगो यज्ञवाहनः।। 104 ।।
यज्ञभृत-यज्ञकृत-यज्ञनी यज्ञभुक्-यज्ञसाधनः।
यज्ञान्तकृत-यज्ञगुह्य मन्नद मन्नदा एव च।। 105 ।।
आत्मयोनिः स्वयम्जाततो वैखानः समागायनः।
देवकीनंदनः सृष्ट क्षितीशः पापनाशनः।। 106 ..
शंखभृन्नन्दकी चक्रे शार्ङ्गधन्वा गदाधरः।
रथांगपाणिरक्षोभ्यः सर्वप्रहरणायुधः।। 107 ।।
सर्वप्रहरणायुधः ॐ नमः इति/
- Raghav puja
- Stotra
Jay siyaram